A 132-40 Kāruṇyastava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 132/40
Title: Kāruṇyastava
Dimensions: 13.5 x 6.5 cm x 12 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 1/1696
Remarks: subject uncertain;
Reel No. A 132-40 Inventory No. 30762
Title Kāruṇyastava
Subject Bauddhastotra
Language Sanskrit
Manuscript Details
Script Newari
Material Thyāsaphu
State Incomplete and somewhere is focus out ?
Size 13 . 5 x 5.5 cm
Folios 11
Lines per Folio 5-7
Foliation x
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-1696
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
.....ḥ śrīpuru(ṣottamāya) || indradyumna uvāca ||
vāsudeva namas testu namas te mokṣakāraṇa |
trāhi māṃ (sarvvalokeśa) janmasaṃsārasāgarāt || 1 ||
nirmmalāmbarasaṃkāśa namas te parameśvara |
guṇātīta namas testu trāhi māṃ (puruṣottamaḥ(!) || 2 ||
namas te balināṃ śreṣṭha namas te lāṅgalāyudha |
saṃkarṣaṇa namas testu trāhi māṃ dharaṇīdhara || 3 ||
namas te hemagarbhābhūḥ namas te makaradhvaja |
ratīkānta namas testu namas te saṃvarārtaka ||
namas teñjanasaṃkāśa namas te bhaktavatsala |
aniruddha namas testu trāhi māṃ varado bhava ||
(x.1a-2a4 )
End
yathā cājñānabhāvena ye(!) stutosi ma(!) prabho |
tat kṣanasvāparādhaṃ me ya[[di]]⟨ti⟩ testi kṛpā mayi || 58 ||
kṛteparādhepi hare kṣamāṃ kurvvanti sādhavaḥ |
tasmāt prasīda deveśa bhaktastehaṃ samāśritaḥ || 59 ||
stutosmi(!) yan mayā deva bhaktibhāvena cetasā ||
sāṃgaṃ (bhavatu me sarvvaṃ)|| || vāsudeva namostu te ||
(x.11a1-6 )
Colophon
? (fol. )
Microfilm Details
Reel No. A 132/40
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 05-02-2004
Bibliography