A 132-40 Kāruṇyastava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 132/40
Title: Kāruṇyastava
Dimensions: 13.5 x 6.5 cm x 12 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 1/1696
Remarks: subject uncertain;


Reel No. A 132-40 Inventory No. 30762

Title Kāruṇyastava

Subject Bauddhastotra

Language Sanskrit

Manuscript Details

Script Newari

Material Thyāsaphu

State Incomplete and somewhere is focus out ?

Size 13 . 5 x 5.5 cm

Folios 11

Lines per Folio 5-7

Foliation x

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1696

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

.....ḥ śrīpuru(ṣottamāya) || indradyumna uvāca ||

vāsudeva namas testu namas te mokṣakāraṇa |

trāhi māṃ (sarvvalokeśa) janmasaṃsārasāgarāt || 1 ||

nirmmalāmbarasaṃkāśa namas te parameśvara |

guṇātīta namas testu trāhi māṃ (puruṣottamaḥ(!) || 2 ||

namas te balināṃ śreṣṭha namas te lāṅgalāyudha |

saṃkarṣaṇa namas testu trāhi māṃ dharaṇīdhara || 3 ||

namas te hemagarbhābhūḥ namas te makaradhvaja |

ratīkānta namas testu namas te saṃvarārtaka ||

namas teñjanasaṃkāśa namas te bhaktavatsala |

aniruddha namas testu trāhi māṃ varado bhava ||

(x.1a-2a4 )

End

yathā cājñānabhāvena ye(!) stutosi ma(!) prabho |

tat kṣanasvāparādhaṃ me ya[[di]]⟨ti⟩ testi kṛpā mayi || 58 ||

kṛteparādhepi hare kṣamāṃ kurvvanti sādhavaḥ |

tasmāt prasīda deveśa bhaktastehaṃ samāśritaḥ || 59 ||

stutosmi(!) yan mayā deva bhaktibhāvena cetasā ||

sāṃgaṃ (bhavatu me sarvvaṃ)|| || vāsudeva namostu te ||

(x.11a1-6 )

Colophon

? (fol. )

Microfilm Details

Reel No. A 132/40

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 05-02-2004

Bibliography